B 136-7 Mahāmatasāra

Manuscript culture infobox

Filmed in: B 136/7
Title: Mahāmatasāra
Dimensions: 31.5 x 12.5 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4850
Remarks:

Reel No. B 136/7

Inventory No. 33108

Title Mahāmatasāra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State

Size 31.5 x 12.5 cm

Binding Hole

Folios 46

Lines per Folio 3–13

Foliation figures on the verso under the abreviation mahālakṣmīmata in the left hand margin, the word rāma in the right hand margin

Scribe Purṇaprasāda Śarmā

Date of Copying VS 1986

King Śrīmajjayabhīma

Place of Deposit NAK

Accession No. 5/4850

Manuscript Features

On the first page is the beginning word: Śrīmahālakṣmīmatabhaṭṭārakaprārambhaḥ
There is also a date VS 1087
Added at placed.
There are numerous dashes for unscribed alphabets.
From fol. 22v–30r, many times there are no writings

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

---viśvayonir janudhṛtalayakṛc chaśvadaṃdhriprabhātmā
yaḥ svāmī pañcapañcāśramacaturiṣuvat prātibhānāṃ dvividyaḥ ||
dṛgdṛśyan taṃ sapādaṃ tridaśagurūtanuṃ-------
--tyaṃ naumi śaṃbuṃ jagadavanisudhāprāptihetoḥ svagamyaṃ ||

śrīmaddhimavataḥ pṛṣṭhe śataṣaṇṇavavistṛte |
yo janānāṃ niśānāthaśīlānalaśīkhāśraye || (fol. 1v1–3)

End

aṣṭādaśaśatair eṣa divyāgama⟨ṃ⟩pracoditaḥ |
saṃhitā śaṃbhusaṃproktān mahālakṣmīmateśvaraḥ || (fol. 46r1)

Colophon

|| iti caturviṃśatisahastraśrīmahāmatasāraśrīmahālakṣmīmatabhaṭṭārake katipayasādhanakathano nāma daśama ānandaḥ ||    || samāptaḥ śrīmahālakṣmīmatabhaṭṭāraka iti ||

aśītyadhikasaṃyāte samvatsaraśatatraye ||
māsi caitreʼ site pakṣe pañcamyāṃ bhṛguvāsare ||

mahārājādhirājaparameśvaraparamamāheśvaraparamabhaṭṭārakaśrīmajjayabhīmarājye ||    || iti maṅgalamahāśrī. ity attra lekhayutāt prācīnabhujavalākṣaralikhitatāḍapatrapustakād uddhṛtya śrīrājagurūhemarājapaṇḍitavarāṇām ājñayā 1986 vaikramāvde āśvinapūrṇimāyāṃ pūrṇaprasādaśarmaṇā vilikyā samāpitam idaṃ pustakam iti. (fol. 46r1–7)

Microfilm Details

Reel No. B 136/7

Date of Filming 1971-10-32

Exposures 49 (the start page is double)

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP/SG

Date 27-02-2008